Ashta Lakshmi Kubera Mantra
Ashta Lakshmi Kubera Mantra ॐ ह्रीं श्रीं क्रीं श्रीं कुबेरायअष्ट-लक्ष्मी मम गृहे धनं पुरय पुरय नमःॐ ह्रीं श्रीं क्रीं श्रीं …
Ashta Lakshmi Kubera Mantra ॐ ह्रीं श्रीं क्रीं श्रीं कुबेरायअष्ट-लक्ष्मी मम गृहे धनं पुरय पुरय नमःॐ ह्रीं श्रीं क्रीं श्रीं …
Shri Vishnu Panjar Stotram ॥ हरिरुवाच ॥प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ।नमोनमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ॥ १॥ प्राच्यां रक्षस्व मां …
Vayam Rashtre Jagrayam वयं राष्ट्रे जागृयाम पुरोहिताः – यजुर्वेद ९:२३ हिन्दी भावार्थ:हम पुरोहित राष्ट्र को जीवंत एवं जाग्रत बनाए रखेंगे। पुरोहित का …
शांति पाठ | Shanti Path ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति:,पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,सर्वँ शान्ति:, शान्तिरेव …
Prathame Narjita Vidya प्रथमेनार्जिता विद्या,द्वितीयेनार्जितं धनं ।तृतीयेनार्जितः कीर्तिः,चतुर्थे किं करिष्यति ॥ सरल रूपांतरण:प्रथमे नार्जिता विद्या,द्वितीये नार्जितं धनम् ।तृतीये नार्जितं पुण्यं,चतुर्थे …
Kaak Cheshta Vidyarthee Ke Panch Gun काक चेष्टा, बको ध्यानं,स्वान निद्रा तथैव च ।अल्पहारी, गृहत्यागी,विद्यार्थी पंच लक्षणं ॥ हिन्दी भावार्थ:एक …
Vidya Dadati Vinayam विद्यां ददाति विनयं,विनयाद् याति पात्रताम्।पात्रत्वात् धनमाप्नोति,धनात् धर्मं ततः सुखम्॥ हिन्दी भावार्थ:विद्या विनय देती है, विनय से पात्रता …
Alasasya Kutah Vidya अलसस्य कुतः विद्या,अविद्यस्य कुतः धनम्।अधनस्य कुतः मित्रम्अ,मित्रस्य कुतः सुखम् ॥ हिन्दी भावार्थ:आलसी इन्सान को विद्या कहाँ।विद्याविहीन/अनपढ़/मूर्ख को …
Shri Shiv Panchakshar Stotram ॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनाय,भस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बराय,तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय,नन्दीश्वर प्रमथनाथ …